Narayan kawacha |श्री नारायण कवच | ಶ್ರೀ ನಾರಾಯಣ ಕವಚ |

Narayan Kawacha in English, Kannada, and Hindi.

| श्री नारायण कवच ( हिन्दी ) |

ॐ श्रीगणेशाय नमः ।

ॐ नमो नारायणाय ।

अङ्गन्यासः

ॐ ॐ नमः पादयोः ।

ॐ नं नमः जानुनोः ।

ॐ मों नमः ऊर्वोः ।

ॐ नां नमः उदरे ।

ॐ रां नमः हृदि ।

ॐ यं नमः उरसि ।

ॐ णां नमः मुखे ।

ॐ यं नमः शिरसि ॥

करन्यासः

ॐ ॐ नमः दक्षिणतर्जन्याम् ।

ॐ नं नमः दक्षिणमध्यमायाम् ।

ॐ मों नमः दक्षिणानामिकायाम् ।

ॐ भं नमः दक्षिणकनिष्ठिकायाम् ।

ॐ गं नमः वामकनिष्ठिकायाम् ।

ॐ वं नमः वामानामिकायाम् ।

ॐ तें नमः वाममध्यमायाम् ।

ॐ वां नमः वामतर्जन्याम् ।

ॐ सुं नमः दक्षिणाङ्गुष्ठोर्ध्वपर्वणि ।

ॐ दें नमः दक्षिणाङ्गुष्ठाय पर्वणि ।

ॐ वां नमः वामाङ्गुष्ठोर्ध्वपर्वणि ।

ॐ यं नमः वामाङ्गुष्ठाय पर्वणि ॥

विष्णुषडक्षरन्यासः

ॐ ॐ नमः हृदये ।

ॐ विं नमः मूर्धनि ।

ॐ षं नमः भ्रुवोर्मध्ये ।

ॐ णं नमः शिखायाम् ।

ॐ वें नमः नेत्रयोः ।

ॐ नं नमः सर्वसन्धिषु ।

ॐ मः अस्त्राय फट् प्राच्याम् ।

ॐ मः अस्त्राय फट् आग्नेयाम् ।

ॐ मः अस्त्राय फट् दक्षिणस्याम् ।

ॐ मः अस्त्राय फट् नैरृत्ये ।

ॐ मः अस्त्राय फट् प्रतीच्याम् ।

ॐ मः अस्त्राय फट् वायव्ये ।

ॐ मः अस्त्राय फट् उदीच्याम् ।

ॐ मः अस्त्राय फट् ऐशान्याम् ।

ॐ मः अस्त्राय फट् ऊर्ध्वायाम् ।

ॐ मः अस्त्राय फट् अधरायाम् ॥

अथ श्रीनारायणकवचम् ॥

राजोवाच —

यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।

क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १ ॥

भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।

यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २ ॥

श्रीशुक उवाच —

वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।

नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३ ॥

विश्वरूप उवाच —

धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।

कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४ ॥

नारायणमयं वर्म सन्नह्येद्भय आगते ।

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५ ॥

मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ।

ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६ ॥

करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।

प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७ ॥

न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि ।

षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८ ॥

वेकारं नेत्रयोर्युज्यान्नकारं सर्वसन्धिषु ।

मकारमस्त्रमुद्दिश्य मन्त्र्मूर्तिर्भवेद्बुधः ॥ ९ ॥

सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।

ॐ विष्णवे नम इति ॥ १० ॥

आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।

विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११ ॥

ॐ हरिर्विदध्यान्मम सर्वरक्षां

न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।

दरारिचर्मासिगदेषुचाप-

पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२ ॥

जलेषु मां रक्षतु मत्स्यमूर्तिर्

यादोगणेभ्यो वरुणस्य पाशात् ।

स्थलेषु मायावटुवामनोऽव्यात्

त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३ ॥

दुर्गेष्वटव्याजिमुखादिषु प्रभुः

पायान्नृसिंहोऽसुरयूथपारिः ।

विमुञ्चतो यस्य महाट्टहासं

दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४ ॥

रक्षत्वसौ माध्वनि यज्ञकल्पः

स्वदंष्ट्रयोन्नीतधरो वराहः ।

रामोऽद्रिकूटेष्वथ विप्रवासे

सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५ ॥

मामुग्रधर्मादखिलात्प्रमादान्

नारायणः पातु नरश्च हासात् ।

दत्तस्त्वयोगादथ योगनाथः

पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६ ॥

सनत्कुमारोऽवतु कामदेवाद्

हयशीर्षा मां पथि देवहेलनात् ।

देवर्षिवर्यः पुरुषार्चनान्तरात्

कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥

धन्वन्तरिर्भगवान्पात्वपथ्याद्

द्वन्द्वाद्भयादृषभो निर्जितात्मा ।

यज्ञश्च लोकादवतारण्जनान्ताद्

बलो गणात्क्रोधवशादहीन्द्रः ॥ १८ ॥

द्वैपायनो भगवानप्रबोधाद्

बुद्धस्तु पाखण्डगणप्रमादात् ।

कल्किः कलेः कालमलात्प्रपातु

धर्मावनायोरुकृतावतारः ॥ १९ ॥

मां केशवो गदया प्रातरव्याद्

गोविन्द आसङ्गवमात्तवेणुः ।

नारायणः प्राह्ण उदात्तशक्तिर्

मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २० ॥

देवोऽपराह्णे मधुहोग्रधन्वा

सायं त्रिधामावतु माधवो माम् ।

दोषे हृषीकेश उतार्धरात्रे

निशीथ एकोऽवतु पद्मनाभः ॥ २१ ॥

श्रीवत्सधामापररात्र ईशः

प्रत्युष ईशोऽसिधरो जनार्दनः ।

दामोदरोऽव्यादनुसन्ध्यं प्रभाते

विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२ ॥

चक्रं युगान्तानलतिग्मनेमि

भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।

दन्दग्धि दन्दग्ध्यरिसैन्यमाशु

कक्षं यथा वातसखो हुताशः ॥ २३ ॥

गदेऽशनिस्पर्शनविस्फुलिङ्गे

निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।

कूष्माण्डवैनायकयक्षरक्षो-

भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥

त्वं यातुधानप्रमथप्रेतमातृ-

पिशाचविप्रग्रहघोरदृष्टीन् ।

दरेन्द्र विद्रावय कृष्णपूरितो

भीमस्वनोऽरे हृदयानि कम्पयन् ॥ २५ ॥

त्वं तिग्मधारासिवरारिसैन्य-

मीशप्रयुक्तो मम छिन्धि छिन्धि ।

चक्षूंषि चर्मण्छतचन्द्रछादय

द्विषामघोनां हर पापचक्षुषाम् ॥ २६ ॥

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।

सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽहोभ्य वा ॥ २७ ॥

सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।

प्रयान्तु संक्षयं सद्यः ये नः श्रेयःप्रतीपकाः ॥ २८ ॥

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।

रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥

सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।

बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३० ॥

यथा हि भगवानेव वस्तुतः सदसच्च यत् ।

सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१ ॥

यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।

भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२ ॥

तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।

पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३ ॥

विदिक्षु दिक्षूर्ध्वमधः समन्ता-

दन्तर्बहिर्भगवान्नारसिंहः ।

प्रहापयं लोकभयं स्वनेन

स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४ ॥

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।

विजेष्यस्यान्जसा येन दंषितोऽसुरयूथपान् ॥ ३५ ॥

एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।

पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६ ॥

न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।

राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७ ॥

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।

योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८ ॥

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।

ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥

गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः ।

स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४० ॥

श्रीशुक उवाच —

य इदं शृणुयात्काले यो धारयति चादृतः ।

तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।

त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥

॥ इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां

षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥

Man Mera Mandir | मन मेरा मंदिर | ಮನ ಮೇರಾ ಮಂದಿರ | in English Kannada and Hindi.

| ಶ್ರೀ ನಾರಾಯಣ ಕವಚ |

ॐ ಶ್ರೀಗಣೇಶಾಯ ನಮಃ ।

ॐ ನಮೋ ನಾರಾಯಣಾಯ ।

ಅಂಗನ್ಯಾಸಃ

ॐ ॐ ನಮಃ ಪಾದಯೋಃ ।

ॐ नं ನಮಃ ಜಾನುನೋಃ ।

ॐ ಮೋಂ ನಮಃ ಊರ್ವೋಃ ।

ॐ ನಾಂ ನಮಃ ಉದರೇ ।

ॐ ರಾಂ ನಮಃ ಹೃದಿ ।

ॐ ಯಂ ನಮಃ ಉರಸಿ ।

ॐ ಣಾಂ ನಮಃ ಮುಖೇ ।

ॐ ಯಂ ನಮಃ ಶಿರಸಿ ॥

ಕರನ್ಯಾಸಃ

ॐ ॐ ನಮಃ ದಕ್ಷಿಣತರ್ಜನ್ಯಾಂ ।

ॐ नं ನಮಃ ದಕ್ಷಿಣಮಧ್ಯಮಾಯಾಮ್ ।

ॐ ಮೋಂ ನಮಃ ದಕ್ಷಿಣಾನಾಮಿಕಾಯಾಮ್ ।

ॐ ಭಂ ನಮಃ ದಕ್ಷಿಣಕನಿಷ್ಠಿಕಾಯಾಮ್ ।

ॐ ಗಂ ನಮಃ ವಾಮಕನಿಷ್ಠಿಕಾಯಾಮ್ ।

ॐ ವಂ ನಮಃ ವಾಮಾನಾಮಿಕಾಯಾಮ್ ।

ॐ ತೇಂ ನಮಃ ವಾಮಮಧ್ಯಮಾಯಾಮ್ ।

ॐ ವಾಂ ನಮಃ ವಾಮತರ್ಜನ್ಯಾಂ ।

ॐ ಸುಂ ನಮಃ ದಕ್ಷಿಣಾಂಗುಷ್ಠೋರ್ಧ್ವಪರ್ವಣಿ ।

ॐ ದೇಂ ನಮಃ ದಕ್ಷಿಣಾಂಗುಷ್ಠಾಯ ಪರ್ವಣಿ ।

ॐ ವಾಂ ನಮಃ ವಾಮಾಂಗುಷ್ಠೋರ್ಧ್ವಪರ್ವಣಿ ।

ॐ ಯಂ ನಮಃ ವಾಮಾಂಗುಷ್ಠಾಯ ಪರ್ವಣಿ ॥

ವಿಷ್ಣುಷಡಕ್ಷರನ್ಯಾಸಃ

ॐ ॐ ನಮಃ ಹೃದಯೇ ।

ॐ ವಿಂ ನಮಃ ಮೂರ್ಧನಿ ।

ॐ ಷಂ ನಮಃ ಭ್ರುವೋರ್ಮಧ್ಯೇ ।

ॐ ಣಂ ನಮಃ ಶಿಖಾಯಾಮ್ ।

ॐ ವೇಂ ನಮಃ ನೇತ್ರಯೋಃ ।

ॐ ನಂ ನಮಃ ಸರ್ವಸಂಧಿಷು ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಪ್ರಾಚ್ಯಾಂ ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಆಗ್ನೇಯಾಮ್ ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ದಕ್ಷಿಣಸ್ಯಾಮ್ ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ನೈರೃತ್ಯೇ ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಪ್ರತೀಚ್ಯಾಂ ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ವಾಯವ್ಯೇ ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಉದೀಚ್ಯಾಂ ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಐಶಾನ್ಯಾಂ ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಊರ್ಧ್ವಾಯಾಮ್ ।

ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಅಧರಾಯಾಮ್ ॥

ಅಥ ಶ್ರೀನಾರಾಯಣಕವಚಮ್ ॥

ರಾಜೋವಾಚ —

ಯಯಾ ಗುಪ್ತಃ ಸಹಸ್ರಾಕ್ಷಃ ಸವಾಹಾನೃಪುಸೈನಿಕಾನ್ ।

ಕ್ರೀಡನ್ನಿವ ವಿನಿರ್ಜಿತ್ಯ ತ್ರಿಲೋಖ್ಯಾ ಬుభುಜೆ ಶ್ರಿಯಮ್ ॥ ೧ ॥

Listen Narayan Kawacha on YouTube Click Here Credit Goes To :Spritual Activity YT Channel.

 | Narayan Kawacha |

Om Shri Ganeshaya Namah ।

Om Namo Narayanaya ।

Anganyasah

Om Om Namah Padayoh ।

Om Nam Namah Janunoh ।

Om Mom Namah Urvoh ।

Om Nam Namah Udare ।

Om Ram Namah Hridi ।

Om Yam Namah Urasi ।

Om Nam Namah Mukhe ।

Om Yam Namah Shirasi ॥

Karanyasah

Om Om Namah Dakshina-tarjanyam ।

Om Nam Namah Dakshina-madhyamayam ।

Om Mom Namah Dakshina-anamikayam ।

Om Bham Namah Dakshina-kanishthikayam ।

Om Gam Namah Vama-kanishthikayam ।

Om Vam Namah Vama-anamikayam ।

Om Tem Namah Vama-madhyamayam ।

Om Vam Namah Vama-tarjanyam ।

Om Sum Namah Dakshina-angushtordhva-parvani ।

Om Dem Namah Dakshina-angushtaya Parvani ।

Om Vam Namah Vama-angushtordhva-parvani ।

Om Yam Namah Vama-angushtaya Parvani ॥

Vishnu-shadakshara-nyasah

Om Om Namah Hridaye ।

Om Vim Namah Murdhani ।

Om Sham Namah Bhruvor-madhye ।

Om Nam Namah Shikhayam ।

Om Vem Namah Netrayoh ।

Om Nam Namah Sarva-sandhishu ।

Om Mah Astraya Phat Prachyam ।

Om Mah Astraya Phat Agneyam ।

Om Mah Astraya Phat Dakshinasyaam ।

Om Mah Astraya Phat Nairritye ।

Om Mah Astraya Phat Pratichyam ।

Om Mah Astraya Phat Vayavye ।

Om Mah Astraya Phat Udichyayaam ।

Om Mah Astraya Phat Aishanyam ।

Om Mah Astraya Phat Urdhvayam ।

Om Mah Astraya Phat Adharayam ॥

Atha Shri Narayana Kavacham

Rajovacha —

Yaya Guptah Sahasrakshah Savahan Ripu-sainikan ।

Kridanniva Vinirjitya Trilokya Bubhuje Shriyam ॥ 1 ॥

Bhagavams Tanmamakhyahi Varma Narayanatmakam ।

Yatha-Atatayinah Shatrun Yena Gupto ’jayan Mridhe ॥ 2 ॥

Shri Shuka Uvacha —

Vritah Purohitah Tvashtrah Mahendrayanupurchchhate ।

Narayana-akhyam Varmāha Tadihai-ka-manah Shrunu ॥ 3 ॥

Vishvarupa Uvacha —

Dhautanghri-pani-rachamya Sapavitra Udangmukhah ।

Krita-svanga-karanyaso Mantrabhyaam Vag-yatah Shuchih ॥ 4 ॥

Narayana-mayam Varmā Sannahyedbhaya Agate ।

Padayor Janunor Urvor Udare Hridyathorasi ॥ 5 ॥

Mukhe Shirasyaanupurvyaad Omkaraadini Vinyaset ।

Om Namo Narayanayeti Viparyayam Athapi Va ॥ 6 ॥

Karanyasam Tatah Kuryad Dvadasakshara-vidyaya ।

Pranavad-i-ka-ramantam Anguly-angushta-parvasu ॥ 7 ॥

Nyased Hridaye Omkaram Vikaramanu Murdhani ।

Shkaram Tu Bhruvor Madhye Nakaram Shikhaya Dishet ॥ 8 ॥

Vekaram Netrayor Yunjan Nakaram Sarva-sandhishu ।

Makaram Astram Uddishya Mantra-murtir Bhaved Budhah ॥ 9 ॥

Savisargam Phadantam Tat Sarvadikshu Vinirdishet ।

Om Vishnave Namah iti ॥ 10 ॥

Atmanam Paramam Dhyaayeddhyeyam Shat-shaktibhir-yutam ।

Vidya-tejas-tapo-murtim Imam Mantram Udaharet ॥ 11 ॥

Om Harir Vidadhyān Mama Sarva-raksham

Nyastanghri-padmah Patagendra-prishthhe ।

Darari-carmasi-gadeshuchapa-

Pashan-dadhano ’shta-guno ’shta-bahuh ॥ 12 ॥

Jaleshu Mam Rakshatu Matsya-murtir

Yadogganebhyo Varunasya Pashat ।

Sthaleshu Maya-vatu-vamano ’vyat

Trivikramah Khe ’vatu Vishva-rupah ॥ 13 ॥

Durgeshvatavya-jimukhadishu Prabhuh

Paayan Nrisingho ’sura-yuthaparih ।

Vimunchato Yasya Maha-ttahasam

Dishovinerdurnyapatamshcha Garbhah ॥ 14 ॥

Rakshatv-asau Madhvani Yajna-kalpah

Svadamshtra-yon-nitadharo Varahah ।

Ramo ’drikuteshv-atha Vipravase

Sa-lakshmano ’vyad Bharatagrajo ’sman ॥ 15 ॥

Mamugra-dharmad-akhilat-p

Leave a Comment

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

Scroll to Top