Narayan Kawacha in English, Kannada, and Hindi.

| श्री नारायण कवच ( हिन्दी ) |
ॐ श्रीगणेशाय नमः ।
ॐ नमो नारायणाय ।
अङ्गन्यासः
ॐ ॐ नमः पादयोः ।
ॐ नं नमः जानुनोः ।
ॐ मों नमः ऊर्वोः ।
ॐ नां नमः उदरे ।
ॐ रां नमः हृदि ।
ॐ यं नमः उरसि ।
ॐ णां नमः मुखे ।
ॐ यं नमः शिरसि ॥
करन्यासः
ॐ ॐ नमः दक्षिणतर्जन्याम् ।
ॐ नं नमः दक्षिणमध्यमायाम् ।
ॐ मों नमः दक्षिणानामिकायाम् ।
ॐ भं नमः दक्षिणकनिष्ठिकायाम् ।
ॐ गं नमः वामकनिष्ठिकायाम् ।
ॐ वं नमः वामानामिकायाम् ।
ॐ तें नमः वाममध्यमायाम् ।
ॐ वां नमः वामतर्जन्याम् ।
ॐ सुं नमः दक्षिणाङ्गुष्ठोर्ध्वपर्वणि ।
ॐ दें नमः दक्षिणाङ्गुष्ठाय पर्वणि ।
ॐ वां नमः वामाङ्गुष्ठोर्ध्वपर्वणि ।
ॐ यं नमः वामाङ्गुष्ठाय पर्वणि ॥
विष्णुषडक्षरन्यासः
ॐ ॐ नमः हृदये ।
ॐ विं नमः मूर्धनि ।
ॐ षं नमः भ्रुवोर्मध्ये ।
ॐ णं नमः शिखायाम् ।
ॐ वें नमः नेत्रयोः ।
ॐ नं नमः सर्वसन्धिषु ।
ॐ मः अस्त्राय फट् प्राच्याम् ।
ॐ मः अस्त्राय फट् आग्नेयाम् ।
ॐ मः अस्त्राय फट् दक्षिणस्याम् ।
ॐ मः अस्त्राय फट् नैरृत्ये ।
ॐ मः अस्त्राय फट् प्रतीच्याम् ।
ॐ मः अस्त्राय फट् वायव्ये ।
ॐ मः अस्त्राय फट् उदीच्याम् ।
ॐ मः अस्त्राय फट् ऐशान्याम् ।
ॐ मः अस्त्राय फट् ऊर्ध्वायाम् ।
ॐ मः अस्त्राय फट् अधरायाम् ॥
अथ श्रीनारायणकवचम् ॥
राजोवाच —
यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १ ॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २ ॥
श्रीशुक उवाच —
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३ ॥
विश्वरूप उवाच —
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४ ॥
नारायणमयं वर्म सन्नह्येद्भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५ ॥
मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६ ॥
करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७ ॥
न्यसेद्धृदय ॐकारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८ ॥
वेकारं नेत्रयोर्युज्यान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्र्मूर्तिर्भवेद्बुधः ॥ ९ ॥
सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ १० ॥
आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११ ॥
ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप-
पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२ ॥
जलेषु मां रक्षतु मत्स्यमूर्तिर्
यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३ ॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः
पायान्नृसिंहोऽसुरयूथपारिः ।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४ ॥
रक्षत्वसौ माध्वनि यज्ञकल्पः
स्वदंष्ट्रयोन्नीतधरो वराहः ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५ ॥
मामुग्रधर्मादखिलात्प्रमादान्
नारायणः पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथः
पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६ ॥
सनत्कुमारोऽवतु कामदेवाद्
हयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्यः पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥
धन्वन्तरिर्भगवान्पात्वपथ्याद्
द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवतारण्जनान्ताद्
बलो गणात्क्रोधवशादहीन्द्रः ॥ १८ ॥
द्वैपायनो भगवानप्रबोधाद्
बुद्धस्तु पाखण्डगणप्रमादात् ।
कल्किः कलेः कालमलात्प्रपातु
धर्मावनायोरुकृतावतारः ॥ १९ ॥
मां केशवो गदया प्रातरव्याद्
गोविन्द आसङ्गवमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्तिर्
मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २० ॥
देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभः ॥ २१ ॥
श्रीवत्सधामापररात्र ईशः
प्रत्युष ईशोऽसिधरो जनार्दनः ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२ ॥
चक्रं युगान्तानलतिग्मनेमि
भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताशः ॥ २३ ॥
गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कूष्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥
त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरदृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरे हृदयानि कम्पयन् ॥ २५ ॥
त्वं तिग्मधारासिवरारिसैन्य-
मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मण्छतचन्द्रछादय
द्विषामघोनां हर पापचक्षुषाम् ॥ २६ ॥
यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योऽहोभ्य वा ॥ २७ ॥
सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
प्रयान्तु संक्षयं सद्यः ये नः श्रेयःप्रतीपकाः ॥ २८ ॥
गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥
सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३० ॥
यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१ ॥
यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२ ॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३ ॥
विदिक्षु दिक्षूर्ध्वमधः समन्ता-
दन्तर्बहिर्भगवान्नारसिंहः ।
प्रहापयं लोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४ ॥
मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यस्यान्जसा येन दंषितोऽसुरयूथपान् ॥ ३५ ॥
एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६ ॥
न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७ ॥
इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८ ॥
तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥
गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः ।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४० ॥
श्रीशुक उवाच —
य इदं शृणुयात्काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥
एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥
॥ इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥
Man Mera Mandir | मन मेरा मंदिर | ಮನ ಮೇರಾ ಮಂದಿರ | in English Kannada and Hindi.
| ಶ್ರೀ ನಾರಾಯಣ ಕವಚ |
ॐ ಶ್ರೀಗಣೇಶಾಯ ನಮಃ ।
ॐ ನಮೋ ನಾರಾಯಣಾಯ ।
ಅಂಗನ್ಯಾಸಃ
ॐ ॐ ನಮಃ ಪಾದಯೋಃ ।
ॐ नं ನಮಃ ಜಾನುನೋಃ ।
ॐ ಮೋಂ ನಮಃ ಊರ್ವೋಃ ।
ॐ ನಾಂ ನಮಃ ಉದರೇ ।
ॐ ರಾಂ ನಮಃ ಹೃದಿ ।
ॐ ಯಂ ನಮಃ ಉರಸಿ ।
ॐ ಣಾಂ ನಮಃ ಮುಖೇ ।
ॐ ಯಂ ನಮಃ ಶಿರಸಿ ॥
ಕರನ್ಯಾಸಃ
ॐ ॐ ನಮಃ ದಕ್ಷಿಣತರ್ಜನ್ಯಾಂ ।
ॐ नं ನಮಃ ದಕ್ಷಿಣಮಧ್ಯಮಾಯಾಮ್ ।
ॐ ಮೋಂ ನಮಃ ದಕ್ಷಿಣಾನಾಮಿಕಾಯಾಮ್ ।
ॐ ಭಂ ನಮಃ ದಕ್ಷಿಣಕನಿಷ್ಠಿಕಾಯಾಮ್ ।
ॐ ಗಂ ನಮಃ ವಾಮಕನಿಷ್ಠಿಕಾಯಾಮ್ ।
ॐ ವಂ ನಮಃ ವಾಮಾನಾಮಿಕಾಯಾಮ್ ।
ॐ ತೇಂ ನಮಃ ವಾಮಮಧ್ಯಮಾಯಾಮ್ ।
ॐ ವಾಂ ನಮಃ ವಾಮತರ್ಜನ್ಯಾಂ ।
ॐ ಸುಂ ನಮಃ ದಕ್ಷಿಣಾಂಗುಷ್ಠೋರ್ಧ್ವಪರ್ವಣಿ ।
ॐ ದೇಂ ನಮಃ ದಕ್ಷಿಣಾಂಗುಷ್ಠಾಯ ಪರ್ವಣಿ ।
ॐ ವಾಂ ನಮಃ ವಾಮಾಂಗುಷ್ಠೋರ್ಧ್ವಪರ್ವಣಿ ।
ॐ ಯಂ ನಮಃ ವಾಮಾಂಗುಷ್ಠಾಯ ಪರ್ವಣಿ ॥
ವಿಷ್ಣುಷಡಕ್ಷರನ್ಯಾಸಃ
ॐ ॐ ನಮಃ ಹೃದಯೇ ।
ॐ ವಿಂ ನಮಃ ಮೂರ್ಧನಿ ।
ॐ ಷಂ ನಮಃ ಭ್ರುವೋರ್ಮಧ್ಯೇ ।
ॐ ಣಂ ನಮಃ ಶಿಖಾಯಾಮ್ ।
ॐ ವೇಂ ನಮಃ ನೇತ್ರಯೋಃ ।
ॐ ನಂ ನಮಃ ಸರ್ವಸಂಧಿಷು ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಪ್ರಾಚ್ಯಾಂ ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಆಗ್ನೇಯಾಮ್ ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ದಕ್ಷಿಣಸ್ಯಾಮ್ ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ನೈರೃತ್ಯೇ ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಪ್ರತೀಚ್ಯಾಂ ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ವಾಯವ್ಯೇ ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಉದೀಚ್ಯಾಂ ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಐಶಾನ್ಯಾಂ ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಊರ್ಧ್ವಾಯಾಮ್ ।
ॐ ಮಃ ಅಸ್ತ್ರಾಯ ಫಟ್ ಅಧರಾಯಾಮ್ ॥
ಅಥ ಶ್ರೀನಾರಾಯಣಕವಚಮ್ ॥
ರಾಜೋವಾಚ —
ಯಯಾ ಗುಪ್ತಃ ಸಹಸ್ರಾಕ್ಷಃ ಸವಾಹಾನೃಪುಸೈನಿಕಾನ್ ।
ಕ್ರೀಡನ್ನಿವ ವಿನಿರ್ಜಿತ್ಯ ತ್ರಿಲೋಖ್ಯಾ ಬుభುಜೆ ಶ್ರಿಯಮ್ ॥ ೧ ॥
Listen Narayan Kawacha on YouTube Click Here Credit Goes To :Spritual Activity YT Channel.
| Narayan Kawacha |
Om Shri Ganeshaya Namah ।
Om Namo Narayanaya ।
Anganyasah
Om Om Namah Padayoh ।
Om Nam Namah Janunoh ।
Om Mom Namah Urvoh ।
Om Nam Namah Udare ।
Om Ram Namah Hridi ।
Om Yam Namah Urasi ।
Om Nam Namah Mukhe ।
Om Yam Namah Shirasi ॥
Karanyasah
Om Om Namah Dakshina-tarjanyam ।
Om Nam Namah Dakshina-madhyamayam ।
Om Mom Namah Dakshina-anamikayam ।
Om Bham Namah Dakshina-kanishthikayam ।
Om Gam Namah Vama-kanishthikayam ।
Om Vam Namah Vama-anamikayam ।
Om Tem Namah Vama-madhyamayam ।
Om Vam Namah Vama-tarjanyam ।
Om Sum Namah Dakshina-angushtordhva-parvani ।
Om Dem Namah Dakshina-angushtaya Parvani ।
Om Vam Namah Vama-angushtordhva-parvani ।
Om Yam Namah Vama-angushtaya Parvani ॥
Vishnu-shadakshara-nyasah
Om Om Namah Hridaye ।
Om Vim Namah Murdhani ।
Om Sham Namah Bhruvor-madhye ।
Om Nam Namah Shikhayam ।
Om Vem Namah Netrayoh ।
Om Nam Namah Sarva-sandhishu ।
Om Mah Astraya Phat Prachyam ।
Om Mah Astraya Phat Agneyam ।
Om Mah Astraya Phat Dakshinasyaam ।
Om Mah Astraya Phat Nairritye ।
Om Mah Astraya Phat Pratichyam ।
Om Mah Astraya Phat Vayavye ।
Om Mah Astraya Phat Udichyayaam ।
Om Mah Astraya Phat Aishanyam ।
Om Mah Astraya Phat Urdhvayam ।
Om Mah Astraya Phat Adharayam ॥
Atha Shri Narayana Kavacham
Rajovacha —
Yaya Guptah Sahasrakshah Savahan Ripu-sainikan ।
Kridanniva Vinirjitya Trilokya Bubhuje Shriyam ॥ 1 ॥
Bhagavams Tanmamakhyahi Varma Narayanatmakam ।
Yatha-Atatayinah Shatrun Yena Gupto ’jayan Mridhe ॥ 2 ॥
Shri Shuka Uvacha —
Vritah Purohitah Tvashtrah Mahendrayanupurchchhate ।
Narayana-akhyam Varmāha Tadihai-ka-manah Shrunu ॥ 3 ॥
Vishvarupa Uvacha —
Dhautanghri-pani-rachamya Sapavitra Udangmukhah ।
Krita-svanga-karanyaso Mantrabhyaam Vag-yatah Shuchih ॥ 4 ॥
Narayana-mayam Varmā Sannahyedbhaya Agate ।
Padayor Janunor Urvor Udare Hridyathorasi ॥ 5 ॥
Mukhe Shirasyaanupurvyaad Omkaraadini Vinyaset ।
Om Namo Narayanayeti Viparyayam Athapi Va ॥ 6 ॥
Karanyasam Tatah Kuryad Dvadasakshara-vidyaya ।
Pranavad-i-ka-ramantam Anguly-angushta-parvasu ॥ 7 ॥
Nyased Hridaye Omkaram Vikaramanu Murdhani ।
Shkaram Tu Bhruvor Madhye Nakaram Shikhaya Dishet ॥ 8 ॥
Vekaram Netrayor Yunjan Nakaram Sarva-sandhishu ।
Makaram Astram Uddishya Mantra-murtir Bhaved Budhah ॥ 9 ॥
Savisargam Phadantam Tat Sarvadikshu Vinirdishet ।
Om Vishnave Namah iti ॥ 10 ॥
Atmanam Paramam Dhyaayeddhyeyam Shat-shaktibhir-yutam ।
Vidya-tejas-tapo-murtim Imam Mantram Udaharet ॥ 11 ॥
Om Harir Vidadhyān Mama Sarva-raksham
Nyastanghri-padmah Patagendra-prishthhe ।
Darari-carmasi-gadeshuchapa-
Pashan-dadhano ’shta-guno ’shta-bahuh ॥ 12 ॥
Jaleshu Mam Rakshatu Matsya-murtir
Yadogganebhyo Varunasya Pashat ।
Sthaleshu Maya-vatu-vamano ’vyat
Trivikramah Khe ’vatu Vishva-rupah ॥ 13 ॥
Durgeshvatavya-jimukhadishu Prabhuh
Paayan Nrisingho ’sura-yuthaparih ।
Vimunchato Yasya Maha-ttahasam
Dishovinerdurnyapatamshcha Garbhah ॥ 14 ॥
Rakshatv-asau Madhvani Yajna-kalpah
Svadamshtra-yon-nitadharo Varahah ।
Ramo ’drikuteshv-atha Vipravase
Sa-lakshmano ’vyad Bharatagrajo ’sman ॥ 15 ॥
Mamugra-dharmad-akhilat-p