
Baal Kand
Baal Kand श्री रामचरितमानस बालकाण्ड के ७ पवित्र मंगलाचरण श्लोकों का संग्रह, उनके सरल हिंदी, कन्नड़ और अंग्रेजी भावार्थ के साथ।
श्रीमद्रामचरितमानस
बालकाण्ड – सम्पूर्ण मंगलाचरण (७ श्लोक)
वर्णानामर्थसंघानां रसानां छन्दसामपि।
मंगलानां च कर्त्तारौ वन्दे वाणीविनायकौ॥१॥
मंगलानां च कर्त्तारौ वन्दे वाणीविनायकौ॥१॥
हिंदी: अक्षरों, अर्थ समूहों, रसों, छन्दों और मंगलों को करने वाली सरस्वतीजी और गणेशजी की मैं वंदना करता हूँ।
ಕನ್ನಡ: ಅಕ್ಷರಗಳು, ಅರ್ಥಗಳು, ರಸಗಳು, ಛಂದಸ್ಸುಗಳು ಮತ್ತು ಮಂಗಳಗಳನ್ನು ಉಂಟುಮಾಡುವ ಸರಸ್ವತಿ ಮತ್ತು ಗಣೇಶನಿಗೆ ನಮಸ್ಕರಿಸುತ್ತೇನೆ.
भवानीशंकरौ वन्दे श्रद्धाविश्वासरूपिणौ।
याभ्यां विना न पश्यन्ति सिद्धाः स्वान्तःस्थमीश्वरम्॥२॥
याभ्यां विना न पश्यन्ति सिद्धाः स्वान्तःस्थमीश्वरम्॥२॥
हिंदी: श्रद्धा और विश्वास के स्वरूप श्री पार्वतीजी और श्री शंकरजी की मैं वंदना करता हूँ, जिनके बिना सिद्धजन अपने अन्तःकरण में स्थित ईश्वर को नहीं देख सकते।
ಕನ್ನಡ: ಶ್ರದ್ಧೆ ಮತ್ತು ವಿಶ್ವಾಸದ ಸ್ವರೂಪಿಗಳಾದ ಪಾರ್ವತಿ ಮತ್ತು ಶಂಕರರನ್ನು ವಂದಿಸುತ್ತೇನೆ. ಇವರಿಲ್ಲದೆ ಸಿದ್ಧರು ತಮ್ಮೊಳಗಿರುವ ದೇವರನ್ನು ಕಾಣಲಾರರು.
वन्दे बोधमयं नित्यं गुरुं शंकररूपिणम्।
यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते॥३॥
यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते॥३॥
हिंदी: ज्ञानमय, नित्य, शंकर रूपी गुरु की मैं वन्दना करता हूँ, जिनके आश्रित होने से ही टेढ़ा चन्द्रमा भी सर्वत्र वन्दित होता है।
ಕನ್ನಡ: ಜ್ಞಾನಮಯರೂ ಶಿವಸ್ವರೂಪಿಗಳೂ ಆದ ಗುರುಗಳನ್ನು ವಂದಿಸುತ್ತೇನೆ. ಇವರ ಆಶ್ರಯದಿಂದ ವಕ್ರ ಚಂದ್ರನೂ ಪೂಜಿಸಲ್ಪಡುತ್ತಾನೆ.
सीतारामगुणग्रामपुण्यारण्यविहारिणौ।
वन्दे विशुद्धविज्ञानौ कवीश्वरकपीश्वरौ॥४॥
वन्दे विशुद्धविज्ञानौ कवीश्वरकपीश्वरौ॥४॥
हिंदी: श्री सीतारामजी के गुणसमूह रूपी पवित्र वन में विहार करने वाले, विशुद्ध विज्ञान सम्पन्न कवीश्वर श्री वाल्मीकिजी और कपीश्वर श्री हनुमानजी की मैं वन्दना करता हूँ।
ಕನ್ನಡ: ಸೀತಾರಾಮರ ಗುಣಗಳೆಂಬ ಪವಿತ್ರ ವನದಲ್ಲಿ ವಿಹರಿಸುವ ವಾಲ್ಮೀಕಿ ಮತ್ತು ಹನುಮಂತನಿಗೆ ವಂದಿಸುತ್ತೇನೆ.
उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम्।
सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम्॥५॥
सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम्॥५॥
हिंदी: उत्पत्ति, स्थिति और संहार करने वाली, क्लेशों को हरने वाली तथा सम्पूर्ण कल्याणों को करने वाली श्री सीताजी को मैं नमस्कार करता हूँ।
ಕನ್ನಡ: ಸೃಷ್ಟಿ, ಸ್ಥಿತಿ, ಲಯಕಾರಿಣಿಯಾದ ಮತ್ತು ಕಷ್ಟಗಳನ್ನು ಹರಿಸುವ ಸೀತಾದೇವಿಗೆ ನಮಸ್ಕಾರಗಳು.
यन्मायावशवर्ति विश्वमखिलं ब्रह्मादिदेवासुरा यत्सत्त्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः।
यत्पादप्लवमेकमेव हि भवाम्भोधेस्तितीर्षावतां वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम्॥६॥
यत्पादप्लवमेकमेव हि भवाम्भोधेस्तितीर्षावतां वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम्॥६॥
हिंदी: जिनकी माया के वशीभूत सम्पूर्ण विश्व है और जिनकी सत्ता से सारा जगत् सत्य प्रतीत होता है, उन भगवान हरि (राम) की मैं वंदना करता हूँ।
ಕನ್ನಡ: ಯಾರ ಮಾಯೆಗೆ ಇಡೀ ವಿಶ್ವವು ಒಳಪಟ್ಟಿದೆಯೋ ಅಂತಹ ಪರಮಾತ್ಮನಾದ ಶ್ರೀರಾಮನನ್ನು ನಾನು ವಂದಿಸುತ್ತೇನೆ.
नानापुराणनिगमागमसम्मतं यद् रामायणे निगदितं क्वचिदन्यतोऽपि।
स्वान्तःसुखाय तुलसी रघुनाथगाथा भाषानिबन्धमतिमंजुलमातनोति॥७॥
स्वान्तःसुखाय तुलसी रघुनाथगाथा भाषानिबन्धमतिमंजुलमातनोति॥७॥
हिंदी: अनेक पुराणों और वेदों के सम्मत रघुनाथजी की कथा को तुलसीदास अपने अन्तःकरण के सुख के लिए मनोहर भाषा में विस्तृत करता है।
ಕನ್ನಡ: ಪುರಾಣ ವೇದ ಸಮ್ಮತವಾದ ರಾಮನ ಕಥೆಯನ್ನು ತುಳಸಿದಾಸರು ತಮ್ಮ ಆತ್ಮಸುಖಕ್ಕಾಗಿ ಮನೋಹರ ಭಾಷೆಯಲ್ಲಿ ಬರೆಯುತ್ತಿದ್ದಾರೆ.


