Varah Kavacham | वराह कवच| ವರಹ ಕವಚ

Varah Kavacham | वराह कवच| in English Kannada and in HIndi.

Varah Kavacham

| वराह कवच |

श्री रुद्रमुख निर्णीत मुरारि गुणसत्कथा
सन्तुष्टा पार्वती प्राह शङ्करं लोकशङ्करम् ॥ १ ॥

श्री पार्वती उवाच

श्रीमु‍ष्णेशस्य माहात्म्यं वराहस्य महात्मनः ।
श्रुत्वा तृप्तिर्न मे जाता मनः कौतूहलायते ॥ २ ॥

श्रोतुं तद्देव माहात्म्यं तस्माद्वर्णय मे पुनः ॥ ३ ॥

श्री शङ्कर उवाच

शृणु देवि प्रवक्ष्यामि श्रीमु‍ष्णेशस्य वैभवम् ।
यस्य श्रवणमात्रेण महापापैः प्रमुच्यते ॥ ४ ॥

सर्वेषामेव तीर्थानां तीर्थराजोऽभिधीयते ।
नित्य पुष्करिणी नाम्नी श्रीमु‍ष्णे या च वर्तते ॥ ५ ॥

जाता श्रमापहा पुण्या वराह श्रमवारिणा ।
विष्णोरङ्गुष्ठ संस्पर्शात् पुण्यदा खलु जाह्नवी ॥ ६ ॥

विष्णोः सर्वाङ्गसम्भूता नित्यपुष्करिणी शुभा ।
महानदी सहस्त्रेण नित्यदा सङ्गता शुभा ॥ ७ ॥

सकृत्स्नात्वा विमुक्ताघः सद्यो याति हरेः पदम् ।
तस्या आग्नेय भागे तु अश्वत्थच्छाययोदके ॥ ८ ॥

स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् ।
दृष्ट्वा श्वेतवराहं च मासमेकं नयेद्यदि ॥ ९ ॥

कालमृत्युं विनिर्जित्य श्रिया परमया युतः ।
आधिव्याधि विनिर्मुक्तो ग्रहपीडाविवर्जितः ॥ १० ॥

भुक्त्वा भोगाननेकांश्च मोक्षमन्ते व्रजेत् ध्रुवम् ।
अश्वत्थमूलेऽर्कवारे नित्य पुष्करिणी तटे ॥ ११ ॥

वराहकवचं जप्त्वा शतवारं जितेन्द्रियः ।
क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते ॥ १२ ॥

वराहकवचं यस्तु प्रत्यहं पठते यदि ।
शत्रु पीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् ॥ १३ ॥

लिखित्वा धारयेद्यस्तु बाहुमूले गलेऽथ वा ।
भूतप्रेतपिशाचाद्याः यक्षगन्धर्वराक्षसाः ॥ १४ ॥

शत्रवो घोरकर्माणो ये चान्ये विषजन्तवः ।
नष्ट दर्पा विनश्यन्ति विद्रवन्ति दिशो दश ॥ १५ ॥

Click Here for Jai Ho Jai Ho Shankara | जय हो जय हो भोले शंकर | Lyrics.

ವರಹ ಕವಚ

ಶ್ರೀ ರುದ್ರಮುಖ ನಿರ್ಣೀತ ಮುರಾರಿ ಗುಣಸತ್ಕಥಾ
ಸಂತುಷ್ಟಾ ಪಾರ್ವತೀ ಪ್ರಾಹ ಶಂಕರಂ ಲೋಕಶಂಕರಮ್ ॥ ೧ ॥

ಶ್ರೀ ಪಾರ್ವತೀ ಉವಾಚ

ಶ್ರೀಮುಷ್ಣೇಶಸ್ಯ ಮಾಹಾತ್ಮ್ಯಂ ವರಾಹಸ್ಯ ಮಹಾತ್ಮನಃ ।
ಶೃತ್ವಾ ತೃಪ್ತಿರ್ನ ಮೇ ಜಾತಾ ಮನಃ ಕೌತೂಹಲಾಯತೇ ॥ ೨ ॥

ಶ್ರೋತುಂ ತದ್ದೇವ ಮಾಹಾತ್ಮ್ಯಂ ತಸ್ಮಾದ್ವರ್ಣಯ ಮೇ ಪುನಃ ॥ ೩ ॥

ಶ್ರೀ ಶಂಕರ ಉವಾಚ

ಶೃಣು ದೇವಿ ಪ್ರವಕ್ಷ್ಯಾಮಿ ಶ್ರೀಮುಷ್ಣೇಶಸ್ಯ ವೈಭವಮ್ ।
ಯಸ್ಯ ಶ್ರವಣಮಾತ್ರೇಣ ಮಹಾಪಾಪೈಃ ಪ್ರಮುಚ್ಯತೇ ॥ ೪ ॥

ಸರ್ವೇಷಾಮೇವ ತೀರ್ಥಾನಾಂ ತೀರ್ಥ ರಾಜೋಽಭಿಧೀಯತೇ ।
ನಿತ್ಯ ಪುಷ್ಕರಿಣೀ ನಾಮ್ನೀ ಶ್ರೀಮುಷ್ಣೇ ಯಾ ಚ ವರ್ತತೇ ॥ ೫ ॥

ಜಾತ ಶ್ರಮಾಪಹಾ ಪುಣ್ಯಾ ವರಾಹ ಶ್ರಮವಾರಿಣಾ ।
ವಿಷ್ಣೋರಂಗುಷ್ಠ ಸಂಸ್ಪರ್ಶಾತ್ ಪುಣ್ಯದಾ ಖಲು ಜಾಹ್ನವೀ ॥ ೬ ॥

ವಿಷ್ಣೋಃ ಸರ್ವಾಂಗಸಂಭೂತಾ ನಿತ್ಯಪುಷ್ಕರಿಣೀ ಶುಭಾ ।
ಮಹಾನದಿ ಸಹಸ್ತ್ರೆಣ ನಿತ್ಯದಾ ಸಂಗತಾ ಶುಭಾ ॥ ೭ ॥

ಸಕೃತ್ಸ್ನಾತ್ವಾ ವಿಮುಕ್ತಾಘಃ ಸದ್ಯೋ ಯಾತಿ ಹರೆಃ ಪದಮ್ ।
ತಸ್ಯ ಅಗ್ನೇಯ ಭಾಗೇ ತು ಅಶ್ವತ್ಥಛ್ಛಾಯಯೋದಕೆ ॥ ೮ ॥

ಸ್ನಾನಂ ಕೃತ್ವಾ ಪಿಪ್ಪಲಸ್ಯ ಕೃತ್ವಾ ಚಾಪಿ ಪ್ರದಕ್ಷಿಣಮ್ ।
ದೃಷ್ಟ್ವಾ ಶ್ವೇತವರಾಹಂ ಚ ಮಾಸಮೇಕಂ ನಯೇದ್ಯದಿ ॥ ೯ ॥

ಕಾಲಮೃತ್ಯುಂ ವಿನಿರ್ಜಿತ್ಯ ಶ್ರೀಯಾ ಪರಮಯಾ ಯುತಃ ।
ಆಧಿವ್ಯಾಧಿ ವಿನಿರ್ಮುಕ್ತೋ ಗ್ರಹಪೀಡಾವಿವರ್ಜಿತಃ ॥ ೧೦ ॥

ಭುಕ್ತ್ವಾ ಭೋಗಾನನೇಕಾಂಶ್ಚ ಮೋಕ್ಷಮಂತೆ ವ್ರಜೆತ್ ಧ್ರುವಮ್ ।
ಅಶ್ವತ್ಥಮೂಲೇಽರ್ಕವಾರೇ ನಿತ್ಯ ಪುಷ್ಕರಿಣೀ ತಟೇ ॥ ೧೧ ॥

ವರಾಹಕವಚಂ ಜಪ್ತ್ವಾ ಶತವಾರಂ ಜಿತೇಂದ್ರಿಯಃ ।
ಕ್ಷಯಾಪಸ್ಮಾರಕುಷ್ಠಾದ್ಯೈಃ ಮಹಾರೋಗೈಃ ಪ್ರಮುಚ್ಯತೇ ॥ ೧೨ ॥

ವರಾಹಕವಚಂ ಯಸ್ತು ಪ್ರತ್ಯಹಂ ಪಠತೇ ಯದಿ ।
ಶತ್ರು ಪೀಡಾವಿನಿರ್ಮುಕ್ತೋ ಭೂಪತಿತ್ವಮವಾಪ್ನುಯಾತ್ ॥ ೧೩ ॥

ಲಿಖಿತ್ವಾ ಧಾರಯೇದ್ಯಸ್ತು ಬಾಹುಮೂಲೇ ಗಲೇಽಥ ವಾ ।
ಭೂತಪ್ರೇತಪಿಶಾಚಾದ್ಯಾಃ ಯಕ್ಷಗಂಧರ್ವರಾಕ್ಷಸಾಃ ॥ ೧೪ ॥

ಶತ್ರವೋ ಘೋರಕರ್ಮಾಣೋ ಯೇ ಚಾನ್ಯೇ ವಿಷಜನ್ತವಃ ।
ನಷ್ಟ ದರ್ಪಾ ವಿನಶ್ಯಂತಿ ವಿದ್ರವಂತಿ ದಿಶೋ ದಶ ॥ ೧೫ ॥

Listen Varaha Kawacham in Youtube | Credit Goes To : Geethanjali – Music and Chants

| Varah Kavacham |

Sri Suta Uvacha

Sri Rudramukha nirneeta Murari gunasat katha

Santushta Parvati praha Shankaram Lokashankaram |1|

Sri Parvati Uvacha

Sri Mushneshasya mahatmyam Varahasya Mahatmanah

Shrutva triptir na me jata manah kautuhalayate |2|

Shrotum taddeva mahatmyam tasmat varnaya me punah |3|

Sri Shankara Uvacha

Shrinu devi pravakshyami Sri Mushneshasya vaibhavam

Yasya shravana matrena maha papaih pramuchyate |4|

Sarvesham eva tirthanam tirtha rajo’bhidhiyate

Nitya pushkarini namni Sri Mushne ya cha vartate |5|

Jata shramapaha punya Varaha shrama varina

Vishnor angushtha samsparshat punyada khalu Jahnavi |6|

Vishnoh sarvanga sambhuta nitya pushkarini shubha

Mahanadi sahastrena nityada sangata shubha |7|

Sakrit snatva vimuktaghah sadyo yati Hareh padam

Tasya agneya bhage tu ashwattha chchhaya yodake |8|

Snanam kritva pippalasya kritva chapi pradakshinam

Drishtva shveta varaham cha masamekam nayed yadi |9|

Kalamrityum vinirjitya shriya paramaya yutah

Adhivyadhi vinirmukto graha pidavivarjitah |10|

Bhuktva bhogan anekanshcha mokshamante vrajet dhruvam

Ashwattha mule’rkavare nitya pushkarini tate |11|

Varaha kavacham japtva shatavarap jita indriyah

Kshayapasmarakushthadyaih maha roga pramuchyate |12|

Varaha kavacham yastu pratyaham pathate yadi

Shatru pida vinirmukto bhupatitvam avapnuyat |13|

Likhitva dharayet yastu bahu mule gale’tha va

Bhuta preta pishachadyah yaksha gandharva rakshasah |14|

Shatravo ghora karmanah ye chanye visha jantavah

Nashta darpa vinashyanti vidravanti disho dasha |15|

Leave a Comment

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

Scroll to Top