Shri Garuda Kavacham | श्री गरुड कवचम् in Kannada Hindi and in English.

श्री गरुड कवचम्
अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारद भगवान् ऋषिः ।
वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः ।
ॐ शिरो मे गरुडः पातु ललाटे विनितासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥
नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥
हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ।
स्तनौ मे विहगः पातु हृदयं पातु सर्पहा ॥ ३॥
नाभिं पातु महातेजाः कटिं मे पातु वायुनः ।
ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा ॥ ४॥
पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ।
रोमकूपानि मे वीरो त्वचं पातु भयापहा ॥ ५॥
इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ।
यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ॥ ६॥
त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते सर्वकिल्विषैः ॥ ७॥
॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥
Listen Shri Garuda Kavacha on Youtube |Credit Goes To : Mantra Trance YT Channel.
ಶ್ರೀ ಗರುಡ ಕವಚಮ್
ಅಸ್ಯ ಶ್ರೀಗರುಡಕವಚಸ್ತೋತ್ರಮಂತ್ರಸ್ಯ ನಾರದ ಭಗವಾನ್ ಋಷಿಃ ।
ವೈನತೆಯೋ ದೇವತಾ ಅನುಷ್ಟುಪ್ಛಂದಃ ಶ್ರೀವೈನತೇಯಪ್ರೀತ್ಯರ್ಥೇ ಜಪೇ ವಿನಿಯೋಗಃ ।
ಓಂ ಶಿರೋ ಮೇ ಗರುಡಃ ಪಾತು ಲಲಾಟೇ ವಿನಿತಾಸುತಃ ।
ನೇತ್ರೇ ತು ಸರ್ಪಹಾ ಪಾತು ಕರ್ಣೌ ಪಾತು ಸುರಾಹತಃ ॥ ೧॥
ನಾಸಿಕಾಂ ಪಾತು ಸರ್ಪಾರಿಃ ವದನಂ ವಿಷ್ಣುವಾಹನಃ ।
ಸೂರ್ಯೇತಾಲೂ ಚ ಕಣ್ಠೇ ಚ ಭುಜೌ ಪಾತು ಮಹಾಬಲಃ ॥ ೨॥
ಹಸ್ತೌ ಖಗೇಶ್ವರಃ ಪಾತು ಕರಾಗ್ರೇ ತರುಣಾಕೃತಿಃ ।
ಸ್ತನೌ ಮೇ ವಿಹಗಃ ಪಾತು ಹೃದಯಂ ಪಾತು ಸರ್ಪಹಾ ॥ ೩॥
ನಾಭಿಂ ಪಾತು ಮಹಾತೇಜಾಃ ಕಟ್ಟಿಂ ಮೇ ಪಾತು ವಾಯುನಃ ।
ಊರೂ ಮೇ ಪಾತು ಉರಗಿರಿಃ ಗುಲ್ಫೌ ವಿಷ್ಣುರಥಃ ಸದಾ ॥ ೪॥
ಪಾದೌ ಮೇ ತಕ್ಷಕಃ ಸಿದ್ಧಃ ಪಾತು ಪಾದಾಂಗುಲೀಂಸ್ಥಥಾ ।
ರೋಮಕೂಪಾನಿ ಮೇ ವೀರೋ ತ್ವಚಂ ಪಾತು ಭಯಾಪಹಾ ॥ ೫॥
ಇತ್ಯೇವಂ ಕವಚಂ ದಿವ್ಯಂ ಪಾಪಘ್ನಂ ಸರ್ವಕಾಮದಮ್ ।
ಯಃ ಪಠೇತ್ಪ್ರಾತರುತ್ಥಾಯ ವಿಷದೋಷಂ ನ ಪಶ್ಯತಿ ॥ ೬॥
ತ್ರಿಸಂಧ್ಯಂ ಪಠತೇ ನಿತ್ಯಂ ಬಂಧನಾತ್ ಮುಚ್ಯತೇ ನರಃ ।
ದ್ವಾದಶಾಹಂ ಪಠೇದ್ಯಸ್ತು ಮುಚ್ಯತೇ ಸರ್ವಕಿಲ್ವಿಷೈಃ ॥ ೭॥
॥ ಇತಿ ಶ್ರೀನಾರದಗರುಡಸಂವಾದೇ ಗರುಡಕವಚಂ ಸಂಪೂರ್ಣಮ್ ॥
Click here for Shree Amogha Shiv Kavach | अमोघ शिव कवच .
Shri Garuda Kavacham
Asya Shree Garuda Kavacha Stotra Mantrasya Narada Bhagavan Rishih,
Vainateyo Devata Anushtup Chandah Shree Vainateya Preetyarthe Jape Viniyogah.
Om Shiro Me Garudah Patu Lalate Vinitasutah,
Netre Tu Sarpaha Patu Karnau Patu Surahatah. ॥ 1 ॥
Nasikam Patu Sarparih Vadanam Vishnuvahanah,
Suryetalu Cha Kanthe Cha Bhujau Patu Mahabalah. ॥ 2 ॥
Hastau Khageshwarah Patu Karagre Tarunakritih,
Stanau Me Vihagah Patu Hridayam Patu Sarpaha. ॥ 3 ॥
Nabhim Patu Mahatejah Katim Me Patu Vayunah,
Uru Me Patu Uragirih Gulphau Vishnurathah Sada. ॥ 4 ॥
Padau Me Takshakah Siddhah Patu Padanguleemstatha,
Romakoopani Me Veero Tvacham Patu Bhayapaha. ॥ 5 ॥
Ityevam Kavacham Divyam Papaghnam Sarvakamadam,
Yah Pathet Pratar Utthaya Vishadosham Na Pashyati. ॥ 6 ॥
Trisandhyam Pathate Nityam Bandhanat Muchyate Narah,
Dvadashaham Pathed Yastu Muchyate Sarva Kilvishaih. ॥ 7 ॥
॥ Iti Shree Narada Garuda Samvade Garuda Kavacham Sampurnam ॥